सुबन्तावली ?ऐषुकारिभक्त

Roma

पुमान्एकद्विबहु
प्रथमाऐषुकारिभक्तः ऐषुकारिभक्तौ ऐषुकारिभक्ताः
सम्बोधनम्ऐषुकारिभक्त ऐषुकारिभक्तौ ऐषुकारिभक्ताः
द्वितीयाऐषुकारिभक्तम् ऐषुकारिभक्तौ ऐषुकारिभक्तान्
तृतीयाऐषुकारिभक्तेन ऐषुकारिभक्ताभ्याम् ऐषुकारिभक्तैः ऐषुकारिभक्तेभिः
चतुर्थीऐषुकारिभक्ताय ऐषुकारिभक्ताभ्याम् ऐषुकारिभक्तेभ्यः
पञ्चमीऐषुकारिभक्तात् ऐषुकारिभक्ताभ्याम् ऐषुकारिभक्तेभ्यः
षष्ठीऐषुकारिभक्तस्य ऐषुकारिभक्तयोः ऐषुकारिभक्तानाम्
सप्तमीऐषुकारिभक्ते ऐषुकारिभक्तयोः ऐषुकारिभक्तेषु

समास ऐषुकारिभक्त

अव्यय ॰ऐषुकारिभक्तम् ॰ऐषुकारिभक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria