Declension table of ?aiṣṭikapaurtikā

Deva

FeminineSingularDualPlural
Nominativeaiṣṭikapaurtikā aiṣṭikapaurtike aiṣṭikapaurtikāḥ
Vocativeaiṣṭikapaurtike aiṣṭikapaurtike aiṣṭikapaurtikāḥ
Accusativeaiṣṭikapaurtikām aiṣṭikapaurtike aiṣṭikapaurtikāḥ
Instrumentalaiṣṭikapaurtikayā aiṣṭikapaurtikābhyām aiṣṭikapaurtikābhiḥ
Dativeaiṣṭikapaurtikāyai aiṣṭikapaurtikābhyām aiṣṭikapaurtikābhyaḥ
Ablativeaiṣṭikapaurtikāyāḥ aiṣṭikapaurtikābhyām aiṣṭikapaurtikābhyaḥ
Genitiveaiṣṭikapaurtikāyāḥ aiṣṭikapaurtikayoḥ aiṣṭikapaurtikānām
Locativeaiṣṭikapaurtikāyām aiṣṭikapaurtikayoḥ aiṣṭikapaurtikāsu

Adverb -aiṣṭikapaurtikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria