सुबन्तावली ?ऐष्टिकपौर्तिका

Roma

स्त्रीएकद्विबहु
प्रथमाऐष्टिकपौर्तिका ऐष्टिकपौर्तिके ऐष्टिकपौर्तिकाः
सम्बोधनम्ऐष्टिकपौर्तिके ऐष्टिकपौर्तिके ऐष्टिकपौर्तिकाः
द्वितीयाऐष्टिकपौर्तिकाम् ऐष्टिकपौर्तिके ऐष्टिकपौर्तिकाः
तृतीयाऐष्टिकपौर्तिकया ऐष्टिकपौर्तिकाभ्याम् ऐष्टिकपौर्तिकाभिः
चतुर्थीऐष्टिकपौर्तिकायै ऐष्टिकपौर्तिकाभ्याम् ऐष्टिकपौर्तिकाभ्यः
पञ्चमीऐष्टिकपौर्तिकायाः ऐष्टिकपौर्तिकाभ्याम् ऐष्टिकपौर्तिकाभ्यः
षष्ठीऐष्टिकपौर्तिकायाः ऐष्टिकपौर्तिकयोः ऐष्टिकपौर्तिकानाम्
सप्तमीऐष्टिकपौर्तिकायाम् ऐष्टिकपौर्तिकयोः ऐष्टिकपौर्तिकासु

अव्यय ॰ऐष्टिकपौर्तिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria