Declension table of ?aiṣṭikapaurtika

Deva

MasculineSingularDualPlural
Nominativeaiṣṭikapaurtikaḥ aiṣṭikapaurtikau aiṣṭikapaurtikāḥ
Vocativeaiṣṭikapaurtika aiṣṭikapaurtikau aiṣṭikapaurtikāḥ
Accusativeaiṣṭikapaurtikam aiṣṭikapaurtikau aiṣṭikapaurtikān
Instrumentalaiṣṭikapaurtikena aiṣṭikapaurtikābhyām aiṣṭikapaurtikaiḥ aiṣṭikapaurtikebhiḥ
Dativeaiṣṭikapaurtikāya aiṣṭikapaurtikābhyām aiṣṭikapaurtikebhyaḥ
Ablativeaiṣṭikapaurtikāt aiṣṭikapaurtikābhyām aiṣṭikapaurtikebhyaḥ
Genitiveaiṣṭikapaurtikasya aiṣṭikapaurtikayoḥ aiṣṭikapaurtikānām
Locativeaiṣṭikapaurtike aiṣṭikapaurtikayoḥ aiṣṭikapaurtikeṣu

Compound aiṣṭikapaurtika -

Adverb -aiṣṭikapaurtikam -aiṣṭikapaurtikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria