सुबन्तावली ?ऐष्टिकपौर्तिक

Roma

पुमान्एकद्विबहु
प्रथमाऐष्टिकपौर्तिकः ऐष्टिकपौर्तिकौ ऐष्टिकपौर्तिकाः
सम्बोधनम्ऐष्टिकपौर्तिक ऐष्टिकपौर्तिकौ ऐष्टिकपौर्तिकाः
द्वितीयाऐष्टिकपौर्तिकम् ऐष्टिकपौर्तिकौ ऐष्टिकपौर्तिकान्
तृतीयाऐष्टिकपौर्तिकेन ऐष्टिकपौर्तिकाभ्याम् ऐष्टिकपौर्तिकैः ऐष्टिकपौर्तिकेभिः
चतुर्थीऐष्टिकपौर्तिकाय ऐष्टिकपौर्तिकाभ्याम् ऐष्टिकपौर्तिकेभ्यः
पञ्चमीऐष्टिकपौर्तिकात् ऐष्टिकपौर्तिकाभ्याम् ऐष्टिकपौर्तिकेभ्यः
षष्ठीऐष्टिकपौर्तिकस्य ऐष्टिकपौर्तिकयोः ऐष्टिकपौर्तिकानाम्
सप्तमीऐष्टिकपौर्तिके ऐष्टिकपौर्तिकयोः ऐष्टिकपौर्तिकेषु

समास ऐष्टिकपौर्तिक

अव्यय ॰ऐष्टिकपौर्तिकम् ॰ऐष्टिकपौर्तिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria