Declension table of ?ahiśuṣmasatvanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ahiśuṣmasatvā | ahiśuṣmasatvānau | ahiśuṣmasatvānaḥ |
Vocative | ahiśuṣmasatvan | ahiśuṣmasatvānau | ahiśuṣmasatvānaḥ |
Accusative | ahiśuṣmasatvānam | ahiśuṣmasatvānau | ahiśuṣmasatvanaḥ |
Instrumental | ahiśuṣmasatvanā | ahiśuṣmasatvabhyām | ahiśuṣmasatvabhiḥ |
Dative | ahiśuṣmasatvane | ahiśuṣmasatvabhyām | ahiśuṣmasatvabhyaḥ |
Ablative | ahiśuṣmasatvanaḥ | ahiśuṣmasatvabhyām | ahiśuṣmasatvabhyaḥ |
Genitive | ahiśuṣmasatvanaḥ | ahiśuṣmasatvanoḥ | ahiśuṣmasatvanām |
Locative | ahiśuṣmasatvani | ahiśuṣmasatvanoḥ | ahiśuṣmasatvasu |