Declension table of ?ahiśuṣmasatvan

Deva

MasculineSingularDualPlural
Nominativeahiśuṣmasatvā ahiśuṣmasatvānau ahiśuṣmasatvānaḥ
Vocativeahiśuṣmasatvan ahiśuṣmasatvānau ahiśuṣmasatvānaḥ
Accusativeahiśuṣmasatvānam ahiśuṣmasatvānau ahiśuṣmasatvanaḥ
Instrumentalahiśuṣmasatvanā ahiśuṣmasatvabhyām ahiśuṣmasatvabhiḥ
Dativeahiśuṣmasatvane ahiśuṣmasatvabhyām ahiśuṣmasatvabhyaḥ
Ablativeahiśuṣmasatvanaḥ ahiśuṣmasatvabhyām ahiśuṣmasatvabhyaḥ
Genitiveahiśuṣmasatvanaḥ ahiśuṣmasatvanoḥ ahiśuṣmasatvanām
Locativeahiśuṣmasatvani ahiśuṣmasatvanoḥ ahiśuṣmasatvasu

Compound ahiśuṣmasatva -

Adverb -ahiśuṣmasatvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria