सुबन्तावली ?अहिशुष्मसत्वन्

Roma

पुमान्एकद्विबहु
प्रथमाअहिशुष्मसत्वा अहिशुष्मसत्वानौ अहिशुष्मसत्वानः
सम्बोधनम्अहिशुष्मसत्वन् अहिशुष्मसत्वानौ अहिशुष्मसत्वानः
द्वितीयाअहिशुष्मसत्वानम् अहिशुष्मसत्वानौ अहिशुष्मसत्वनः
तृतीयाअहिशुष्मसत्वना अहिशुष्मसत्वभ्याम् अहिशुष्मसत्वभिः
चतुर्थीअहिशुष्मसत्वने अहिशुष्मसत्वभ्याम् अहिशुष्मसत्वभ्यः
पञ्चमीअहिशुष्मसत्वनः अहिशुष्मसत्वभ्याम् अहिशुष्मसत्वभ्यः
षष्ठीअहिशुष्मसत्वनः अहिशुष्मसत्वनोः अहिशुष्मसत्वनाम्
सप्तमीअहिशुष्मसत्वनि अहिशुष्मसत्वनोः अहिशुष्मसत्वसु

समास अहिशुष्मसत्व

अव्यय ॰अहिशुष्मसत्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria