Declension table of ahirbudhnya

Deva

NeuterSingularDualPlural
Nominativeahirbudhnyam ahirbudhnye ahirbudhnyāni
Vocativeahirbudhnya ahirbudhnye ahirbudhnyāni
Accusativeahirbudhnyam ahirbudhnye ahirbudhnyāni
Instrumentalahirbudhnyena ahirbudhnyābhyām ahirbudhnyaiḥ
Dativeahirbudhnyāya ahirbudhnyābhyām ahirbudhnyebhyaḥ
Ablativeahirbudhnyāt ahirbudhnyābhyām ahirbudhnyebhyaḥ
Genitiveahirbudhnyasya ahirbudhnyayoḥ ahirbudhnyānām
Locativeahirbudhnye ahirbudhnyayoḥ ahirbudhnyeṣu

Compound ahirbudhnya -

Adverb -ahirbudhnyam -ahirbudhnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria