Declension table of ahirbudhnya

Deva

MasculineSingularDualPlural
Nominativeahirbudhnyaḥ ahirbudhnyau ahirbudhnyāḥ
Vocativeahirbudhnya ahirbudhnyau ahirbudhnyāḥ
Accusativeahirbudhnyam ahirbudhnyau ahirbudhnyān
Instrumentalahirbudhnyena ahirbudhnyābhyām ahirbudhnyaiḥ ahirbudhnyebhiḥ
Dativeahirbudhnyāya ahirbudhnyābhyām ahirbudhnyebhyaḥ
Ablativeahirbudhnyāt ahirbudhnyābhyām ahirbudhnyebhyaḥ
Genitiveahirbudhnyasya ahirbudhnyayoḥ ahirbudhnyānām
Locativeahirbudhnye ahirbudhnyayoḥ ahirbudhnyeṣu

Compound ahirbudhnya -

Adverb -ahirbudhnyam -ahirbudhnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria