Declension table of ahimadīdhiti

Deva

MasculineSingularDualPlural
Nominativeahimadīdhitiḥ ahimadīdhitī ahimadīdhitayaḥ
Vocativeahimadīdhite ahimadīdhitī ahimadīdhitayaḥ
Accusativeahimadīdhitim ahimadīdhitī ahimadīdhitīn
Instrumentalahimadīdhitinā ahimadīdhitibhyām ahimadīdhitibhiḥ
Dativeahimadīdhitaye ahimadīdhitibhyām ahimadīdhitibhyaḥ
Ablativeahimadīdhiteḥ ahimadīdhitibhyām ahimadīdhitibhyaḥ
Genitiveahimadīdhiteḥ ahimadīdhityoḥ ahimadīdhitīnām
Locativeahimadīdhitau ahimadīdhityoḥ ahimadīdhitiṣu

Compound ahimadīdhiti -

Adverb -ahimadīdhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria