Declension table of ahiṃsra

Deva

MasculineSingularDualPlural
Nominativeahiṃsraḥ ahiṃsrau ahiṃsrāḥ
Vocativeahiṃsra ahiṃsrau ahiṃsrāḥ
Accusativeahiṃsram ahiṃsrau ahiṃsrān
Instrumentalahiṃsreṇa ahiṃsrābhyām ahiṃsraiḥ ahiṃsrebhiḥ
Dativeahiṃsrāya ahiṃsrābhyām ahiṃsrebhyaḥ
Ablativeahiṃsrāt ahiṃsrābhyām ahiṃsrebhyaḥ
Genitiveahiṃsrasya ahiṃsrayoḥ ahiṃsrāṇām
Locativeahiṃsre ahiṃsrayoḥ ahiṃsreṣu

Compound ahiṃsra -

Adverb -ahiṃsram -ahiṃsrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria