Declension table of ahiṃsaka

Deva

NeuterSingularDualPlural
Nominativeahiṃsakam ahiṃsake ahiṃsakāni
Vocativeahiṃsaka ahiṃsake ahiṃsakāni
Accusativeahiṃsakam ahiṃsake ahiṃsakāni
Instrumentalahiṃsakena ahiṃsakābhyām ahiṃsakaiḥ
Dativeahiṃsakāya ahiṃsakābhyām ahiṃsakebhyaḥ
Ablativeahiṃsakāt ahiṃsakābhyām ahiṃsakebhyaḥ
Genitiveahiṃsakasya ahiṃsakayoḥ ahiṃsakānām
Locativeahiṃsake ahiṃsakayoḥ ahiṃsakeṣu

Compound ahiṃsaka -

Adverb -ahiṃsakam -ahiṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria