Declension table of ?ahaviṣā

Deva

FeminineSingularDualPlural
Nominativeahaviṣā ahaviṣe ahaviṣāḥ
Vocativeahaviṣe ahaviṣe ahaviṣāḥ
Accusativeahaviṣām ahaviṣe ahaviṣāḥ
Instrumentalahaviṣayā ahaviṣābhyām ahaviṣābhiḥ
Dativeahaviṣāyai ahaviṣābhyām ahaviṣābhyaḥ
Ablativeahaviṣāyāḥ ahaviṣābhyām ahaviṣābhyaḥ
Genitiveahaviṣāyāḥ ahaviṣayoḥ ahaviṣāṇām
Locativeahaviṣāyām ahaviṣayoḥ ahaviṣāsu

Adverb -ahaviṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria