सुबन्तावली ?अहविषा

Roma

स्त्रीएकद्विबहु
प्रथमाअहविषा अहविषे अहविषाः
सम्बोधनम्अहविषे अहविषे अहविषाः
द्वितीयाअहविषाम् अहविषे अहविषाः
तृतीयाअहविषया अहविषाभ्याम् अहविषाभिः
चतुर्थीअहविषायै अहविषाभ्याम् अहविषाभ्यः
पञ्चमीअहविषायाः अहविषाभ्याम् अहविषाभ्यः
षष्ठीअहविषायाः अहविषयोः अहविषाणाम्
सप्तमीअहविषायाम् अहविषयोः अहविषासु

अव्यय ॰अहविषम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria