Declension table of ?aharbāndhava

Deva

MasculineSingularDualPlural
Nominativeaharbāndhavaḥ aharbāndhavau aharbāndhavāḥ
Vocativeaharbāndhava aharbāndhavau aharbāndhavāḥ
Accusativeaharbāndhavam aharbāndhavau aharbāndhavān
Instrumentalaharbāndhavena aharbāndhavābhyām aharbāndhavaiḥ aharbāndhavebhiḥ
Dativeaharbāndhavāya aharbāndhavābhyām aharbāndhavebhyaḥ
Ablativeaharbāndhavāt aharbāndhavābhyām aharbāndhavebhyaḥ
Genitiveaharbāndhavasya aharbāndhavayoḥ aharbāndhavānām
Locativeaharbāndhave aharbāndhavayoḥ aharbāndhaveṣu

Compound aharbāndhava -

Adverb -aharbāndhavam -aharbāndhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria