सुबन्तावली ?अहर्बान्धव

Roma

पुमान्एकद्विबहु
प्रथमाअहर्बान्धवः अहर्बान्धवौ अहर्बान्धवाः
सम्बोधनम्अहर्बान्धव अहर्बान्धवौ अहर्बान्धवाः
द्वितीयाअहर्बान्धवम् अहर्बान्धवौ अहर्बान्धवान्
तृतीयाअहर्बान्धवेन अहर्बान्धवाभ्याम् अहर्बान्धवैः अहर्बान्धवेभिः
चतुर्थीअहर्बान्धवाय अहर्बान्धवाभ्याम् अहर्बान्धवेभ्यः
पञ्चमीअहर्बान्धवात् अहर्बान्धवाभ्याम् अहर्बान्धवेभ्यः
षष्ठीअहर्बान्धवस्य अहर्बान्धवयोः अहर्बान्धवानाम्
सप्तमीअहर्बान्धवे अहर्बान्धवयोः अहर्बान्धवेषु

समास अहर्बान्धव

अव्यय ॰अहर्बान्धवम् ॰अहर्बान्धवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria