Declension table of ahaṃvādin

Deva

NeuterSingularDualPlural
Nominativeahaṃvādi ahaṃvādinī ahaṃvādīni
Vocativeahaṃvādin ahaṃvādi ahaṃvādinī ahaṃvādīni
Accusativeahaṃvādi ahaṃvādinī ahaṃvādīni
Instrumentalahaṃvādinā ahaṃvādibhyām ahaṃvādibhiḥ
Dativeahaṃvādine ahaṃvādibhyām ahaṃvādibhyaḥ
Ablativeahaṃvādinaḥ ahaṃvādibhyām ahaṃvādibhyaḥ
Genitiveahaṃvādinaḥ ahaṃvādinoḥ ahaṃvādinām
Locativeahaṃvādini ahaṃvādinoḥ ahaṃvādiṣu

Compound ahaṃvādi -

Adverb -ahaṃvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria