Declension table of ?ahaṅkaraṇa

Deva

NeuterSingularDualPlural
Nominativeahaṅkaraṇam ahaṅkaraṇe ahaṅkaraṇāni
Vocativeahaṅkaraṇa ahaṅkaraṇe ahaṅkaraṇāni
Accusativeahaṅkaraṇam ahaṅkaraṇe ahaṅkaraṇāni
Instrumentalahaṅkaraṇena ahaṅkaraṇābhyām ahaṅkaraṇaiḥ
Dativeahaṅkaraṇāya ahaṅkaraṇābhyām ahaṅkaraṇebhyaḥ
Ablativeahaṅkaraṇāt ahaṅkaraṇābhyām ahaṅkaraṇebhyaḥ
Genitiveahaṅkaraṇasya ahaṅkaraṇayoḥ ahaṅkaraṇānām
Locativeahaṅkaraṇe ahaṅkaraṇayoḥ ahaṅkaraṇeṣu

Compound ahaṅkaraṇa -

Adverb -ahaṅkaraṇam -ahaṅkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria