सुबन्तावली ?अहङ्करण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअहङ्करणम् अहङ्करणे अहङ्करणानि
सम्बोधनम्अहङ्करण अहङ्करणे अहङ्करणानि
द्वितीयाअहङ्करणम् अहङ्करणे अहङ्करणानि
तृतीयाअहङ्करणेन अहङ्करणाभ्याम् अहङ्करणैः
चतुर्थीअहङ्करणाय अहङ्करणाभ्याम् अहङ्करणेभ्यः
पञ्चमीअहङ्करणात् अहङ्करणाभ्याम् अहङ्करणेभ्यः
षष्ठीअहङ्करणस्य अहङ्करणयोः अहङ्करणानाम्
सप्तमीअहङ्करणे अहङ्करणयोः अहङ्करणेषु

समास अहङ्करण

अव्यय ॰अहङ्करणम् ॰अहङ्करणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria