Declension table of ?ahaṅkārin

Deva

NeuterSingularDualPlural
Nominativeahaṅkāri ahaṅkāriṇī ahaṅkārīṇi
Vocativeahaṅkārin ahaṅkāri ahaṅkāriṇī ahaṅkārīṇi
Accusativeahaṅkāri ahaṅkāriṇī ahaṅkārīṇi
Instrumentalahaṅkāriṇā ahaṅkāribhyām ahaṅkāribhiḥ
Dativeahaṅkāriṇe ahaṅkāribhyām ahaṅkāribhyaḥ
Ablativeahaṅkāriṇaḥ ahaṅkāribhyām ahaṅkāribhyaḥ
Genitiveahaṅkāriṇaḥ ahaṅkāriṇoḥ ahaṅkāriṇām
Locativeahaṅkāriṇi ahaṅkāriṇoḥ ahaṅkāriṣu

Compound ahaṅkāri -

Adverb -ahaṅkāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria