सुबन्तावली ?अहङ्कारिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअहङ्कारि अहङ्कारिणी अहङ्कारीणि
सम्बोधनम्अहङ्कारिन् अहङ्कारि अहङ्कारिणी अहङ्कारीणि
द्वितीयाअहङ्कारि अहङ्कारिणी अहङ्कारीणि
तृतीयाअहङ्कारिणा अहङ्कारिभ्याम् अहङ्कारिभिः
चतुर्थीअहङ्कारिणे अहङ्कारिभ्याम् अहङ्कारिभ्यः
पञ्चमीअहङ्कारिणः अहङ्कारिभ्याम् अहङ्कारिभ्यः
षष्ठीअहङ्कारिणः अहङ्कारिणोः अहङ्कारिणाम्
सप्तमीअहङ्कारिणि अहङ्कारिणोः अहङ्कारिषु

समास अहङ्कारि

अव्यय ॰अहङ्कारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria