Declension table of ?ahaṅkāravatā

Deva

FeminineSingularDualPlural
Nominativeahaṅkāravatā ahaṅkāravate ahaṅkāravatāḥ
Vocativeahaṅkāravate ahaṅkāravate ahaṅkāravatāḥ
Accusativeahaṅkāravatām ahaṅkāravate ahaṅkāravatāḥ
Instrumentalahaṅkāravatayā ahaṅkāravatābhyām ahaṅkāravatābhiḥ
Dativeahaṅkāravatāyai ahaṅkāravatābhyām ahaṅkāravatābhyaḥ
Ablativeahaṅkāravatāyāḥ ahaṅkāravatābhyām ahaṅkāravatābhyaḥ
Genitiveahaṅkāravatāyāḥ ahaṅkāravatayoḥ ahaṅkāravatānām
Locativeahaṅkāravatāyām ahaṅkāravatayoḥ ahaṅkāravatāsu

Adverb -ahaṅkāravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria