सुबन्तावली ?अहङ्कारवता

Roma

स्त्रीएकद्विबहु
प्रथमाअहङ्कारवता अहङ्कारवते अहङ्कारवताः
सम्बोधनम्अहङ्कारवते अहङ्कारवते अहङ्कारवताः
द्वितीयाअहङ्कारवताम् अहङ्कारवते अहङ्कारवताः
तृतीयाअहङ्कारवतया अहङ्कारवताभ्याम् अहङ्कारवताभिः
चतुर्थीअहङ्कारवतायै अहङ्कारवताभ्याम् अहङ्कारवताभ्यः
पञ्चमीअहङ्कारवतायाः अहङ्कारवताभ्याम् अहङ्कारवताभ्यः
षष्ठीअहङ्कारवतायाः अहङ्कारवतयोः अहङ्कारवतानाम्
सप्तमीअहङ्कारवतायाम् अहङ्कारवतयोः अहङ्कारवतासु

अव्यय ॰अहङ्कारवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria