Declension table of ?agnīṣomīyapuroḍāśa

Deva

MasculineSingularDualPlural
Nominativeagnīṣomīyapuroḍāśaḥ agnīṣomīyapuroḍāśau agnīṣomīyapuroḍāśāḥ
Vocativeagnīṣomīyapuroḍāśa agnīṣomīyapuroḍāśau agnīṣomīyapuroḍāśāḥ
Accusativeagnīṣomīyapuroḍāśam agnīṣomīyapuroḍāśau agnīṣomīyapuroḍāśān
Instrumentalagnīṣomīyapuroḍāśena agnīṣomīyapuroḍāśābhyām agnīṣomīyapuroḍāśaiḥ agnīṣomīyapuroḍāśebhiḥ
Dativeagnīṣomīyapuroḍāśāya agnīṣomīyapuroḍāśābhyām agnīṣomīyapuroḍāśebhyaḥ
Ablativeagnīṣomīyapuroḍāśāt agnīṣomīyapuroḍāśābhyām agnīṣomīyapuroḍāśebhyaḥ
Genitiveagnīṣomīyapuroḍāśasya agnīṣomīyapuroḍāśayoḥ agnīṣomīyapuroḍāśānām
Locativeagnīṣomīyapuroḍāśe agnīṣomīyapuroḍāśayoḥ agnīṣomīyapuroḍāśeṣu

Compound agnīṣomīyapuroḍāśa -

Adverb -agnīṣomīyapuroḍāśam -agnīṣomīyapuroḍāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria