सुबन्तावली ?अग्नीषोमीयपुरोडाश

Roma

पुमान्एकद्विबहु
प्रथमाअग्नीषोमीयपुरोडाशः अग्नीषोमीयपुरोडाशौ अग्नीषोमीयपुरोडाशाः
सम्बोधनम्अग्नीषोमीयपुरोडाश अग्नीषोमीयपुरोडाशौ अग्नीषोमीयपुरोडाशाः
द्वितीयाअग्नीषोमीयपुरोडाशम् अग्नीषोमीयपुरोडाशौ अग्नीषोमीयपुरोडाशान्
तृतीयाअग्नीषोमीयपुरोडाशेन अग्नीषोमीयपुरोडाशाभ्याम् अग्नीषोमीयपुरोडाशैः अग्नीषोमीयपुरोडाशेभिः
चतुर्थीअग्नीषोमीयपुरोडाशाय अग्नीषोमीयपुरोडाशाभ्याम् अग्नीषोमीयपुरोडाशेभ्यः
पञ्चमीअग्नीषोमीयपुरोडाशात् अग्नीषोमीयपुरोडाशाभ्याम् अग्नीषोमीयपुरोडाशेभ्यः
षष्ठीअग्नीषोमीयपुरोडाशस्य अग्नीषोमीयपुरोडाशयोः अग्नीषोमीयपुरोडाशानाम्
सप्तमीअग्नीषोमीयपुरोडाशे अग्नीषोमीयपुरोडाशयोः अग्नीषोमीयपुरोडाशेषु

समास अग्नीषोमीयपुरोडाश

अव्यय ॰अग्नीषोमीयपुरोडाशम् ॰अग्नीषोमीयपुरोडाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria