Declension table of agnāviṣṇū

Deva

MasculineSingularDualPlural
Nominativeagnāviṣṇūḥ agnāviṣṇvā agnāviṣṇvaḥ
Vocativeagnāviṣṇu agnāviṣṇvā agnāviṣṇvaḥ
Accusativeagnāviṣṇvam agnāviṣṇvā agnāviṣṇvaḥ
Instrumentalagnāviṣṇvā agnāviṣṇūbhyām agnāviṣṇūbhiḥ
Dativeagnāviṣṇve agnāviṣṇūbhyām agnāviṣṇūbhyaḥ
Ablativeagnāviṣṇvaḥ agnāviṣṇūbhyām agnāviṣṇūbhyaḥ
Genitiveagnāviṣṇvaḥ agnāviṣṇvoḥ agnāviṣṇūnām
Locativeagnāviṣṇvi agnāviṣṇvoḥ agnāviṣṇūṣu

Compound agnāviṣṇū -

Adverb -agnāviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria