Declension table of ?aghanāsaka

Deva

MasculineSingularDualPlural
Nominativeaghanāsakaḥ aghanāsakau aghanāsakāḥ
Vocativeaghanāsaka aghanāsakau aghanāsakāḥ
Accusativeaghanāsakam aghanāsakau aghanāsakān
Instrumentalaghanāsakena aghanāsakābhyām aghanāsakaiḥ aghanāsakebhiḥ
Dativeaghanāsakāya aghanāsakābhyām aghanāsakebhyaḥ
Ablativeaghanāsakāt aghanāsakābhyām aghanāsakebhyaḥ
Genitiveaghanāsakasya aghanāsakayoḥ aghanāsakānām
Locativeaghanāsake aghanāsakayoḥ aghanāsakeṣu

Compound aghanāsaka -

Adverb -aghanāsakam -aghanāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria