सुबन्तावली ?अघनासक

Roma

पुमान्एकद्विबहु
प्रथमाअघनासकः अघनासकौ अघनासकाः
सम्बोधनम्अघनासक अघनासकौ अघनासकाः
द्वितीयाअघनासकम् अघनासकौ अघनासकान्
तृतीयाअघनासकेन अघनासकाभ्याम् अघनासकैः अघनासकेभिः
चतुर्थीअघनासकाय अघनासकाभ्याम् अघनासकेभ्यः
पञ्चमीअघनासकात् अघनासकाभ्याम् अघनासकेभ्यः
षष्ठीअघनासकस्य अघनासकयोः अघनासकानाम्
सप्तमीअघनासके अघनासकयोः अघनासकेषु

समास अघनासक

अव्यय ॰अघनासकम् ॰अघनासकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria