Declension table of agastyasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeagastyasaṃhitā agastyasaṃhite agastyasaṃhitāḥ
Vocativeagastyasaṃhite agastyasaṃhite agastyasaṃhitāḥ
Accusativeagastyasaṃhitām agastyasaṃhite agastyasaṃhitāḥ
Instrumentalagastyasaṃhitayā agastyasaṃhitābhyām agastyasaṃhitābhiḥ
Dativeagastyasaṃhitāyai agastyasaṃhitābhyām agastyasaṃhitābhyaḥ
Ablativeagastyasaṃhitāyāḥ agastyasaṃhitābhyām agastyasaṃhitābhyaḥ
Genitiveagastyasaṃhitāyāḥ agastyasaṃhitayoḥ agastyasaṃhitānām
Locativeagastyasaṃhitāyām agastyasaṃhitayoḥ agastyasaṃhitāsu

Adverb -agastyasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria