Declension table of agastya

Deva

MasculineSingularDualPlural
Nominativeagastyaḥ agastyau agastyāḥ
Vocativeagastya agastyau agastyāḥ
Accusativeagastyam agastyau agastyān
Instrumentalagastyena agastyābhyām agastyaiḥ agastyebhiḥ
Dativeagastyāya agastyābhyām agastyebhyaḥ
Ablativeagastyāt agastyābhyām agastyebhyaḥ
Genitiveagastyasya agastyayoḥ agastyānām
Locativeagastye agastyayoḥ agastyeṣu

Compound agastya -

Adverb -agastyam -agastyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria