Declension table of agadaveda

Deva

MasculineSingularDualPlural
Nominativeagadavedaḥ agadavedau agadavedāḥ
Vocativeagadaveda agadavedau agadavedāḥ
Accusativeagadavedam agadavedau agadavedān
Instrumentalagadavedena agadavedābhyām agadavedaiḥ agadavedebhiḥ
Dativeagadavedāya agadavedābhyām agadavedebhyaḥ
Ablativeagadavedāt agadavedābhyām agadavedebhyaḥ
Genitiveagadavedasya agadavedayoḥ agadavedānām
Locativeagadavede agadavedayoḥ agadavedeṣu

Compound agadaveda -

Adverb -agadavedam -agadavedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria