Declension table of agādha

Deva

NeuterSingularDualPlural
Nominativeagādham agādhe agādhāni
Vocativeagādha agādhe agādhāni
Accusativeagādham agādhe agādhāni
Instrumentalagādhena agādhābhyām agādhaiḥ
Dativeagādhāya agādhābhyām agādhebhyaḥ
Ablativeagādhāt agādhābhyām agādhebhyaḥ
Genitiveagādhasya agādhayoḥ agādhānām
Locativeagādhe agādhayoḥ agādheṣu

Compound agādha -

Adverb -agādham -agādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria