Declension table of agādha

Deva

MasculineSingularDualPlural
Nominativeagādhaḥ agādhau agādhāḥ
Vocativeagādha agādhau agādhāḥ
Accusativeagādham agādhau agādhān
Instrumentalagādhena agādhābhyām agādhaiḥ
Dativeagādhāya agādhābhyām agādhebhyaḥ
Ablativeagādhāt agādhābhyām agādhebhyaḥ
Genitiveagādhasya agādhayoḥ agādhānām
Locativeagādhe agādhayoḥ agādheṣu

Compound agādha -

Adverb -agādham -agādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria