Declension table of ?aṅgulīgranthi

Deva

MasculineSingularDualPlural
Nominativeaṅgulīgranthiḥ aṅgulīgranthī aṅgulīgranthayaḥ
Vocativeaṅgulīgranthe aṅgulīgranthī aṅgulīgranthayaḥ
Accusativeaṅgulīgranthim aṅgulīgranthī aṅgulīgranthīn
Instrumentalaṅgulīgranthinā aṅgulīgranthibhyām aṅgulīgranthibhiḥ
Dativeaṅgulīgranthaye aṅgulīgranthibhyām aṅgulīgranthibhyaḥ
Ablativeaṅgulīgrantheḥ aṅgulīgranthibhyām aṅgulīgranthibhyaḥ
Genitiveaṅgulīgrantheḥ aṅgulīgranthyoḥ aṅgulīgranthīnām
Locativeaṅgulīgranthau aṅgulīgranthyoḥ aṅgulīgranthiṣu

Compound aṅgulīgranthi -

Adverb -aṅgulīgranthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria