सुबन्तावली ?अङ्गुलीग्रन्थि

Roma

पुमान्एकद्विबहु
प्रथमाअङ्गुलीग्रन्थिः अङ्गुलीग्रन्थी अङ्गुलीग्रन्थयः
सम्बोधनम्अङ्गुलीग्रन्थे अङ्गुलीग्रन्थी अङ्गुलीग्रन्थयः
द्वितीयाअङ्गुलीग्रन्थिम् अङ्गुलीग्रन्थी अङ्गुलीग्रन्थीन्
तृतीयाअङ्गुलीग्रन्थिना अङ्गुलीग्रन्थिभ्याम् अङ्गुलीग्रन्थिभिः
चतुर्थीअङ्गुलीग्रन्थये अङ्गुलीग्रन्थिभ्याम् अङ्गुलीग्रन्थिभ्यः
पञ्चमीअङ्गुलीग्रन्थेः अङ्गुलीग्रन्थिभ्याम् अङ्गुलीग्रन्थिभ्यः
षष्ठीअङ्गुलीग्रन्थेः अङ्गुलीग्रन्थ्योः अङ्गुलीग्रन्थीनाम्
सप्तमीअङ्गुलीग्रन्थौ अङ्गुलीग्रन्थ्योः अङ्गुलीग्रन्थिषु

समास अङ्गुलीग्रन्थि

अव्यय ॰अङ्गुलीग्रन्थि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria