Declension table of aṅguli

Deva

FeminineSingularDualPlural
Nominativeaṅguliḥ aṅgulī aṅgulayaḥ
Vocativeaṅgule aṅgulī aṅgulayaḥ
Accusativeaṅgulim aṅgulī aṅgulīḥ
Instrumentalaṅgulyā aṅgulibhyām aṅgulibhiḥ
Dativeaṅgulyai aṅgulaye aṅgulibhyām aṅgulibhyaḥ
Ablativeaṅgulyāḥ aṅguleḥ aṅgulibhyām aṅgulibhyaḥ
Genitiveaṅgulyāḥ aṅguleḥ aṅgulyoḥ aṅgulīnām
Locativeaṅgulyām aṅgulau aṅgulyoḥ aṅguliṣu

Compound aṅguli -

Adverb -aṅguli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria