Declension table of ?aṅghrivallikā

Deva

FeminineSingularDualPlural
Nominativeaṅghrivallikā aṅghrivallike aṅghrivallikāḥ
Vocativeaṅghrivallike aṅghrivallike aṅghrivallikāḥ
Accusativeaṅghrivallikām aṅghrivallike aṅghrivallikāḥ
Instrumentalaṅghrivallikayā aṅghrivallikābhyām aṅghrivallikābhiḥ
Dativeaṅghrivallikāyai aṅghrivallikābhyām aṅghrivallikābhyaḥ
Ablativeaṅghrivallikāyāḥ aṅghrivallikābhyām aṅghrivallikābhyaḥ
Genitiveaṅghrivallikāyāḥ aṅghrivallikayoḥ aṅghrivallikānām
Locativeaṅghrivallikāyām aṅghrivallikayoḥ aṅghrivallikāsu

Adverb -aṅghrivallikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria