सुबन्तावली ?अङ्घ्रिवल्लिका

Roma

स्त्रीएकद्विबहु
प्रथमाअङ्घ्रिवल्लिका अङ्घ्रिवल्लिके अङ्घ्रिवल्लिकाः
सम्बोधनम्अङ्घ्रिवल्लिके अङ्घ्रिवल्लिके अङ्घ्रिवल्लिकाः
द्वितीयाअङ्घ्रिवल्लिकाम् अङ्घ्रिवल्लिके अङ्घ्रिवल्लिकाः
तृतीयाअङ्घ्रिवल्लिकया अङ्घ्रिवल्लिकाभ्याम् अङ्घ्रिवल्लिकाभिः
चतुर्थीअङ्घ्रिवल्लिकायै अङ्घ्रिवल्लिकाभ्याम् अङ्घ्रिवल्लिकाभ्यः
पञ्चमीअङ्घ्रिवल्लिकायाः अङ्घ्रिवल्लिकाभ्याम् अङ्घ्रिवल्लिकाभ्यः
षष्ठीअङ्घ्रिवल्लिकायाः अङ्घ्रिवल्लिकयोः अङ्घ्रिवल्लिकानाम्
सप्तमीअङ्घ्रिवल्लिकायाम् अङ्घ्रिवल्लिकयोः अङ्घ्रिवल्लिकासु

अव्यय ॰अङ्घ्रिवल्लिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria