Declension table of aṅgarāga

Deva

MasculineSingularDualPlural
Nominativeaṅgarāgaḥ aṅgarāgau aṅgarāgāḥ
Vocativeaṅgarāga aṅgarāgau aṅgarāgāḥ
Accusativeaṅgarāgam aṅgarāgau aṅgarāgān
Instrumentalaṅgarāgeṇa aṅgarāgābhyām aṅgarāgaiḥ aṅgarāgebhiḥ
Dativeaṅgarāgāya aṅgarāgābhyām aṅgarāgebhyaḥ
Ablativeaṅgarāgāt aṅgarāgābhyām aṅgarāgebhyaḥ
Genitiveaṅgarāgasya aṅgarāgayoḥ aṅgarāgāṇām
Locativeaṅgarāge aṅgarāgayoḥ aṅgarāgeṣu

Compound aṅgarāga -

Adverb -aṅgarāgam -aṅgarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria