Declension table of advitīya

Deva

NeuterSingularDualPlural
Nominativeadvitīyam advitīye advitīyāni
Vocativeadvitīya advitīye advitīyāni
Accusativeadvitīyam advitīye advitīyāni
Instrumentaladvitīyena advitīyābhyām advitīyaiḥ
Dativeadvitīyāya advitīyābhyām advitīyebhyaḥ
Ablativeadvitīyāt advitīyābhyām advitīyebhyaḥ
Genitiveadvitīyasya advitīyayoḥ advitīyānām
Locativeadvitīye advitīyayoḥ advitīyeṣu

Compound advitīya -

Adverb -advitīyam -advitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria