Declension table of advaya

Deva

MasculineSingularDualPlural
Nominativeadvayaḥ advayau advayāḥ
Vocativeadvaya advayau advayāḥ
Accusativeadvayam advayau advayān
Instrumentaladvayena advayābhyām advayaiḥ advayebhiḥ
Dativeadvayāya advayābhyām advayebhyaḥ
Ablativeadvayāt advayābhyām advayebhyaḥ
Genitiveadvayasya advayayoḥ advayānām
Locativeadvaye advayayoḥ advayeṣu

Compound advaya -

Adverb -advayam -advayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria