Declension table of advaitavādin

Deva

MasculineSingularDualPlural
Nominativeadvaitavādī advaitavādinau advaitavādinaḥ
Vocativeadvaitavādin advaitavādinau advaitavādinaḥ
Accusativeadvaitavādinam advaitavādinau advaitavādinaḥ
Instrumentaladvaitavādinā advaitavādibhyām advaitavādibhiḥ
Dativeadvaitavādine advaitavādibhyām advaitavādibhyaḥ
Ablativeadvaitavādinaḥ advaitavādibhyām advaitavādibhyaḥ
Genitiveadvaitavādinaḥ advaitavādinoḥ advaitavādinām
Locativeadvaitavādini advaitavādinoḥ advaitavādiṣu

Compound advaitavādi -

Adverb -advaitavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria