Declension table of advaita

Deva

NeuterSingularDualPlural
Nominativeadvaitam advaite advaitāni
Vocativeadvaita advaite advaitāni
Accusativeadvaitam advaite advaitāni
Instrumentaladvaitena advaitābhyām advaitaiḥ
Dativeadvaitāya advaitābhyām advaitebhyaḥ
Ablativeadvaitāt advaitābhyām advaitebhyaḥ
Genitiveadvaitasya advaitayoḥ advaitānām
Locativeadvaite advaitayoḥ advaiteṣu

Compound advaita -

Adverb -advaitam -advaitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria