Declension table of advaita

Deva

MasculineSingularDualPlural
Nominativeadvaitaḥ advaitau advaitāḥ
Vocativeadvaita advaitau advaitāḥ
Accusativeadvaitam advaitau advaitān
Instrumentaladvaitena advaitābhyām advaitaiḥ advaitebhiḥ
Dativeadvaitāya advaitābhyām advaitebhyaḥ
Ablativeadvaitāt advaitābhyām advaitebhyaḥ
Genitiveadvaitasya advaitayoḥ advaitānām
Locativeadvaite advaitayoḥ advaiteṣu

Compound advaita -

Adverb -advaitam -advaitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria