Declension table of aduṣṭatva

Deva

NeuterSingularDualPlural
Nominativeaduṣṭatvam aduṣṭatve aduṣṭatvāni
Vocativeaduṣṭatva aduṣṭatve aduṣṭatvāni
Accusativeaduṣṭatvam aduṣṭatve aduṣṭatvāni
Instrumentaladuṣṭatvena aduṣṭatvābhyām aduṣṭatvaiḥ
Dativeaduṣṭatvāya aduṣṭatvābhyām aduṣṭatvebhyaḥ
Ablativeaduṣṭatvāt aduṣṭatvābhyām aduṣṭatvebhyaḥ
Genitiveaduṣṭatvasya aduṣṭatvayoḥ aduṣṭatvānām
Locativeaduṣṭatve aduṣṭatvayoḥ aduṣṭatveṣu

Compound aduṣṭatva -

Adverb -aduṣṭatvam -aduṣṭatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria