Declension table of aduṣṭa

Deva

NeuterSingularDualPlural
Nominativeaduṣṭam aduṣṭe aduṣṭāni
Vocativeaduṣṭa aduṣṭe aduṣṭāni
Accusativeaduṣṭam aduṣṭe aduṣṭāni
Instrumentaladuṣṭena aduṣṭābhyām aduṣṭaiḥ
Dativeaduṣṭāya aduṣṭābhyām aduṣṭebhyaḥ
Ablativeaduṣṭāt aduṣṭābhyām aduṣṭebhyaḥ
Genitiveaduṣṭasya aduṣṭayoḥ aduṣṭānām
Locativeaduṣṭe aduṣṭayoḥ aduṣṭeṣu

Compound aduṣṭa -

Adverb -aduṣṭam -aduṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria