Declension table of aduṣṭa

Deva

MasculineSingularDualPlural
Nominativeaduṣṭaḥ aduṣṭau aduṣṭāḥ
Vocativeaduṣṭa aduṣṭau aduṣṭāḥ
Accusativeaduṣṭam aduṣṭau aduṣṭān
Instrumentaladuṣṭena aduṣṭābhyām aduṣṭaiḥ aduṣṭebhiḥ
Dativeaduṣṭāya aduṣṭābhyām aduṣṭebhyaḥ
Ablativeaduṣṭāt aduṣṭābhyām aduṣṭebhyaḥ
Genitiveaduṣṭasya aduṣṭayoḥ aduṣṭānām
Locativeaduṣṭe aduṣṭayoḥ aduṣṭeṣu

Compound aduṣṭa -

Adverb -aduṣṭam -aduṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria