Declension table of ?adrohavṛtti

Deva

FeminineSingularDualPlural
Nominativeadrohavṛttiḥ adrohavṛttī adrohavṛttayaḥ
Vocativeadrohavṛtte adrohavṛttī adrohavṛttayaḥ
Accusativeadrohavṛttim adrohavṛttī adrohavṛttīḥ
Instrumentaladrohavṛttyā adrohavṛttibhyām adrohavṛttibhiḥ
Dativeadrohavṛttyai adrohavṛttaye adrohavṛttibhyām adrohavṛttibhyaḥ
Ablativeadrohavṛttyāḥ adrohavṛtteḥ adrohavṛttibhyām adrohavṛttibhyaḥ
Genitiveadrohavṛttyāḥ adrohavṛtteḥ adrohavṛttyoḥ adrohavṛttīnām
Locativeadrohavṛttyām adrohavṛttau adrohavṛttyoḥ adrohavṛttiṣu

Compound adrohavṛtti -

Adverb -adrohavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria