सुबन्तावली ?अद्रोहवृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमाअद्रोहवृत्तिः अद्रोहवृत्ती अद्रोहवृत्तयः
सम्बोधनम्अद्रोहवृत्ते अद्रोहवृत्ती अद्रोहवृत्तयः
द्वितीयाअद्रोहवृत्तिम् अद्रोहवृत्ती अद्रोहवृत्तीः
तृतीयाअद्रोहवृत्त्या अद्रोहवृत्तिभ्याम् अद्रोहवृत्तिभिः
चतुर्थीअद्रोहवृत्त्यै अद्रोहवृत्तये अद्रोहवृत्तिभ्याम् अद्रोहवृत्तिभ्यः
पञ्चमीअद्रोहवृत्त्याः अद्रोहवृत्तेः अद्रोहवृत्तिभ्याम् अद्रोहवृत्तिभ्यः
षष्ठीअद्रोहवृत्त्याः अद्रोहवृत्तेः अद्रोहवृत्त्योः अद्रोहवृत्तीनाम्
सप्तमीअद्रोहवृत्त्याम् अद्रोहवृत्तौ अद्रोहवृत्त्योः अद्रोहवृत्तिषु

समास अद्रोहवृत्ति

अव्यय ॰अद्रोहवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria