Declension table of adroghavāc

Deva

NeuterSingularDualPlural
Nominativeadroghavāk adroghavācī adroghavāñci
Vocativeadroghavāk adroghavācī adroghavāñci
Accusativeadroghavāñcam adroghavācī adroghavāñci
Instrumentaladroghavācā adroghavāgbhyām adroghavāgbhiḥ
Dativeadroghavāce adroghavāgbhyām adroghavāgbhyaḥ
Ablativeadroghavācaḥ adroghavāgbhyām adroghavāgbhyaḥ
Genitiveadroghavācaḥ adroghavācoḥ adroghavācām
Locativeadroghavāci adroghavācoḥ adroghavākṣu

Compound adroghavāk -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria